Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४२

सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
 सक्ष्वा देव प्र णस्पुरः ॥१॥
यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
 अप स्म तं पथो जहि ॥२॥
अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
 दूरमधि स्रुतेरज ॥३॥
त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
 पदाभि तिष्ठ तपुषिम् ॥४॥
आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
 येन पितॄनचोदयः ॥५॥
अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
 धनानि सुषणा कृधि ॥६॥
अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
 पूषन्निह क्रतुं विदः ॥७॥
अभि सूयवसं नय न नवज्वारो अध्वने ।
 पूषन्निह क्रतुं विदः ॥८॥
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
 पूषन्निह क्रतुं विदः ॥९॥
न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
 वसूनि दस्ममीमहे ॥१०॥

No comments:

Post a Comment