Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४९

उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
 वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥१॥
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
 तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥२॥
वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
 उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि ॥३॥
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
 तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥४॥

No comments:

Post a Comment