Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१७

इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ।
 ता नो मृळात ईदृशे ॥१॥
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ।
 धर्तारा चर्षणीनाम् ॥२॥
अनुकामं तर्पयेथामिन्द्रावरुण राय आ ।
 ता वां नेदिष्ठमीमहे ॥३॥
युवाकु हि शचीनां युवाकु सुमतीनाम् ।
 भूयाम वाजदाव्नाम् ॥४॥
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
 क्रतुर्भवत्युक्थ्यः ॥५॥
तयोरिदवसा वयं सनेम नि च धीमहि ।
 स्यादुत प्ररेचनम् ॥६॥
इन्द्रावरुण वामहं हुवे चित्राय राधसे ।
 अस्मान्सु जिग्युषस्कृतम् ॥७॥
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा ।
 अस्मभ्यं शर्म यच्छतम् ॥८॥
प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ।
 यामृधाथे सधस्तुतिम् ॥९॥

No comments:

Post a Comment