Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४८

सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
 सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥१॥
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
 उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥२॥
उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
 ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥३॥
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
 अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥४॥
आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
 जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥५॥
वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
 वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥६॥
एषायुक्त परावतः सूर्यस्योदयनादधि ।
 शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥७॥
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
 अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥८॥
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
 आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥९॥
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
 सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥१०॥
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
 तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥११॥
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
 सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥१२॥
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
 सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥१३॥
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
 सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥१४॥
उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
 प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥१५॥
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
 सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥१६॥

No comments:

Post a Comment